欧美日韩不卡一区二区三区,www.蜜臀.com,高清国产一区二区三区四区五区,欧美日韩三级视频,欧美性综合,精品国产91久久久久久,99a精品视频在线观看

php語言

php無限分類方法講解

時(shí)間:2025-04-14 14:07:13 php語言 我要投稿
  • 相關(guān)推薦

php無限分類方法講解

  大家知道php無限分類方法嗎?在一些復(fù)雜的系統(tǒng)中,要求對信息欄目進(jìn)行無限級(jí)的分類,以增強(qiáng)系統(tǒng)的靈活性。那么PHP是如何實(shí)現(xiàn)無限級(jí)分類的呢?

  一、遞歸方法

  復(fù)制代碼 代碼如下:

  $items = array(

  array('id'=>1,'pid'=>0,'name'=>'一級(jí)11'),

  array('id'=>2,'pid'=>0,'name'=>'一級(jí)12'),

  array('id'=>3,'pid'=>1,'name'=>'二級(jí)21'),

  array('id'=>4,'pid'=>3,'name'=>'三級(jí)31'),

  array('id'=>5,'pid'=>1,'name'=>'二級(jí)22'),

  array('id'=>6,'pid'=>3,'name'=>'三級(jí)32'),

  array('id'=>7,'pid'=>6,'name'=>'四級(jí)41'),

  );

  $i = 0;

  function formatTree($arr, $pid = 0){

  $tree = array();

  $temp = array();

  global $i;

  if($arr){

  foreach($arr as $k=>$v){

  if($v['pid'] == $pid){//

  $temp = formatTree($arr, $v['id']);

  $temp && $v['son'] = $temp;

  $tree[] = $v;

  }

  }

  }

  return $tree;

  }

  print_r(formatTree($items));

  二、非遞歸方法

  復(fù)制代碼 代碼如下:

  function genTree($items) {

  $tree = array(); //格式化好的樹

  foreach ($items as $item)

  if (isset($items[$item['pid']])){

  $items[$item['pid']]['son'][] = &$items[$item['id']];

  }

  else{

  $tree[] = &$items[$item['id']];

  }

  return $tree;

  }

  $items = array(

  1 => array('id' => 1, 'pid' => 0, 'name' => '一級(jí)11'),

  2 => array('id' => 2, 'pid' => 1, 'name' => '二級(jí)21'),

  3 => array('id' => 3, 'pid' => 1, 'name' => '二級(jí)23'),

  4 => array('id' => 4, 'pid' => 9, 'name' => '三級(jí)31'),

  5 => array('id' => 5, 'pid' => 4, 'name' => '四級(jí)43'),

  6 => array('id' => 6, 'pid' => 9, 'name' => '三級(jí)32'),

  7 => array('id' => 7, 'pid' => 4, 'name' => '四級(jí)41'),

  8 => array('id' => 8, 'pid' => 4, 'name' => '四級(jí)42'),

  9 => array('id' => 9, 'pid' => 1, 'name' => '二級(jí)25'),

  10 => array('id' => 10, 'pid' => 11, 'name' => '二級(jí)22'),

  11 => array('id' => 11, 'pid' => 0, 'name' => '一級(jí)12'),

  12 => array('id' => 12, 'pid' => 11, 'name' => '二級(jí)24'),

  13 => array('id' => 13, 'pid' => 4, 'name' => '四級(jí)44'),

  14 => array('id' => 14, 'pid' => 1, 'name' => '二級(jí)26'),

  15 => array('id' => 15, 'pid' => 8, 'name' => '五級(jí)51'),

  16 => array('id' => 16, 'pid' => 8, 'name' => '五級(jí)52'),

  17 => array('id' => 17, 'pid' => 8, 'name' => '五級(jí)53'),

  18 => array('id' => 18, 'pid' => 16, 'name' => '六級(jí)64'),

  );

  print_r(genTree($items));

【php無限分類方法講解】相關(guān)文章:

PHP實(shí)現(xiàn)無限級(jí)分類的方法07-14

php兩種無限分類方法實(shí)例06-15

PHP常用魔術(shù)方法講解10-29

PHP學(xué)習(xí):Category類庫無限分類07-28

php+mysql實(shí)現(xiàn)無限分類實(shí)例詳解07-23

PHP無限分類(樹形類)的深入分析10-17

php實(shí)現(xiàn)無限級(jí)分類實(shí)現(xiàn)代碼07-03

PHP擴(kuò)展程序講解11-10

PHP網(wǎng)絡(luò)操作函數(shù)講解07-23